Declension table of āvasati

Deva

FeminineSingularDualPlural
Nominativeāvasatiḥ āvasatī āvasatayaḥ
Vocativeāvasate āvasatī āvasatayaḥ
Accusativeāvasatim āvasatī āvasatīḥ
Instrumentalāvasatyā āvasatibhyām āvasatibhiḥ
Dativeāvasatyai āvasataye āvasatibhyām āvasatibhyaḥ
Ablativeāvasatyāḥ āvasateḥ āvasatibhyām āvasatibhyaḥ
Genitiveāvasatyāḥ āvasateḥ āvasatyoḥ āvasatīnām
Locativeāvasatyām āvasatau āvasatyoḥ āvasatiṣu

Compound āvasati -

Adverb -āvasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria