Declension table of āvasatha

Deva

MasculineSingularDualPlural
Nominativeāvasathaḥ āvasathau āvasathāḥ
Vocativeāvasatha āvasathau āvasathāḥ
Accusativeāvasatham āvasathau āvasathān
Instrumentalāvasathena āvasathābhyām āvasathaiḥ āvasathebhiḥ
Dativeāvasathāya āvasathābhyām āvasathebhyaḥ
Ablativeāvasathāt āvasathābhyām āvasathebhyaḥ
Genitiveāvasathasya āvasathayoḥ āvasathānām
Locativeāvasathe āvasathayoḥ āvasatheṣu

Compound āvasatha -

Adverb -āvasatham -āvasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria