Declension table of āvartana

Deva

MasculineSingularDualPlural
Nominativeāvartanaḥ āvartanau āvartanāḥ
Vocativeāvartana āvartanau āvartanāḥ
Accusativeāvartanam āvartanau āvartanān
Instrumentalāvartanena āvartanābhyām āvartanaiḥ āvartanebhiḥ
Dativeāvartanāya āvartanābhyām āvartanebhyaḥ
Ablativeāvartanāt āvartanābhyām āvartanebhyaḥ
Genitiveāvartanasya āvartanayoḥ āvartanānām
Locativeāvartane āvartanayoḥ āvartaneṣu

Compound āvartana -

Adverb -āvartanam -āvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria