Declension table of āvarta

Deva

MasculineSingularDualPlural
Nominativeāvartaḥ āvartau āvartāḥ
Vocativeāvarta āvartau āvartāḥ
Accusativeāvartam āvartau āvartān
Instrumentalāvartena āvartābhyām āvartaiḥ āvartebhiḥ
Dativeāvartāya āvartābhyām āvartebhyaḥ
Ablativeāvartāt āvartābhyām āvartebhyaḥ
Genitiveāvartasya āvartayoḥ āvartānām
Locativeāvarte āvartayoḥ āvarteṣu

Compound āvarta -

Adverb -āvartam -āvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria