Declension table of āvaraṇatva

Deva

NeuterSingularDualPlural
Nominativeāvaraṇatvam āvaraṇatve āvaraṇatvāni
Vocativeāvaraṇatva āvaraṇatve āvaraṇatvāni
Accusativeāvaraṇatvam āvaraṇatve āvaraṇatvāni
Instrumentalāvaraṇatvena āvaraṇatvābhyām āvaraṇatvaiḥ
Dativeāvaraṇatvāya āvaraṇatvābhyām āvaraṇatvebhyaḥ
Ablativeāvaraṇatvāt āvaraṇatvābhyām āvaraṇatvebhyaḥ
Genitiveāvaraṇatvasya āvaraṇatvayoḥ āvaraṇatvānām
Locativeāvaraṇatve āvaraṇatvayoḥ āvaraṇatveṣu

Compound āvaraṇatva -

Adverb -āvaraṇatvam -āvaraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria