Declension table of āvaraṇa

Deva

MasculineSingularDualPlural
Nominativeāvaraṇaḥ āvaraṇau āvaraṇāḥ
Vocativeāvaraṇa āvaraṇau āvaraṇāḥ
Accusativeāvaraṇam āvaraṇau āvaraṇān
Instrumentalāvaraṇena āvaraṇābhyām āvaraṇaiḥ āvaraṇebhiḥ
Dativeāvaraṇāya āvaraṇābhyām āvaraṇebhyaḥ
Ablativeāvaraṇāt āvaraṇābhyām āvaraṇebhyaḥ
Genitiveāvaraṇasya āvaraṇayoḥ āvaraṇānām
Locativeāvaraṇe āvaraṇayoḥ āvaraṇeṣu

Compound āvaraṇa -

Adverb -āvaraṇam -āvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria