Declension table of āvantyakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeāvantyakhaṇḍam āvantyakhaṇḍe āvantyakhaṇḍāni
Vocativeāvantyakhaṇḍa āvantyakhaṇḍe āvantyakhaṇḍāni
Accusativeāvantyakhaṇḍam āvantyakhaṇḍe āvantyakhaṇḍāni
Instrumentalāvantyakhaṇḍena āvantyakhaṇḍābhyām āvantyakhaṇḍaiḥ
Dativeāvantyakhaṇḍāya āvantyakhaṇḍābhyām āvantyakhaṇḍebhyaḥ
Ablativeāvantyakhaṇḍāt āvantyakhaṇḍābhyām āvantyakhaṇḍebhyaḥ
Genitiveāvantyakhaṇḍasya āvantyakhaṇḍayoḥ āvantyakhaṇḍānām
Locativeāvantyakhaṇḍe āvantyakhaṇḍayoḥ āvantyakhaṇḍeṣu

Compound āvantyakhaṇḍa -

Adverb -āvantyakhaṇḍam -āvantyakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria