Declension table of āvantyakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeāvantyakhaṇḍaḥ āvantyakhaṇḍau āvantyakhaṇḍāḥ
Vocativeāvantyakhaṇḍa āvantyakhaṇḍau āvantyakhaṇḍāḥ
Accusativeāvantyakhaṇḍam āvantyakhaṇḍau āvantyakhaṇḍān
Instrumentalāvantyakhaṇḍena āvantyakhaṇḍābhyām āvantyakhaṇḍaiḥ āvantyakhaṇḍebhiḥ
Dativeāvantyakhaṇḍāya āvantyakhaṇḍābhyām āvantyakhaṇḍebhyaḥ
Ablativeāvantyakhaṇḍāt āvantyakhaṇḍābhyām āvantyakhaṇḍebhyaḥ
Genitiveāvantyakhaṇḍasya āvantyakhaṇḍayoḥ āvantyakhaṇḍānām
Locativeāvantyakhaṇḍe āvantyakhaṇḍayoḥ āvantyakhaṇḍeṣu

Compound āvantyakhaṇḍa -

Adverb -āvantyakhaṇḍam -āvantyakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria