Declension table of āvantikā

Deva

FeminineSingularDualPlural
Nominativeāvantikā āvantike āvantikāḥ
Vocativeāvantike āvantike āvantikāḥ
Accusativeāvantikām āvantike āvantikāḥ
Instrumentalāvantikayā āvantikābhyām āvantikābhiḥ
Dativeāvantikāyai āvantikābhyām āvantikābhyaḥ
Ablativeāvantikāyāḥ āvantikābhyām āvantikābhyaḥ
Genitiveāvantikāyāḥ āvantikayoḥ āvantikānām
Locativeāvantikāyām āvantikayoḥ āvantikāsu

Adverb -āvantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria