Declension table of āvantī

Deva

FeminineSingularDualPlural
Nominativeāvantī āvantyau āvantyaḥ
Vocativeāvanti āvantyau āvantyaḥ
Accusativeāvantīm āvantyau āvantīḥ
Instrumentalāvantyā āvantībhyām āvantībhiḥ
Dativeāvantyai āvantībhyām āvantībhyaḥ
Ablativeāvantyāḥ āvantībhyām āvantībhyaḥ
Genitiveāvantyāḥ āvantyoḥ āvantīnām
Locativeāvantyām āvantyoḥ āvantīṣu

Compound āvanti - āvantī -

Adverb -āvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria