Declension table of āvantaka

Deva

MasculineSingularDualPlural
Nominativeāvantakaḥ āvantakau āvantakāḥ
Vocativeāvantaka āvantakau āvantakāḥ
Accusativeāvantakam āvantakau āvantakān
Instrumentalāvantakena āvantakābhyām āvantakaiḥ āvantakebhiḥ
Dativeāvantakāya āvantakābhyām āvantakebhyaḥ
Ablativeāvantakāt āvantakābhyām āvantakebhyaḥ
Genitiveāvantakasya āvantakayoḥ āvantakānām
Locativeāvantake āvantakayoḥ āvantakeṣu

Compound āvantaka -

Adverb -āvantakam -āvantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria