Declension table of āvaha

Deva

MasculineSingularDualPlural
Nominativeāvahaḥ āvahau āvahāḥ
Vocativeāvaha āvahau āvahāḥ
Accusativeāvaham āvahau āvahān
Instrumentalāvahena āvahābhyām āvahaiḥ āvahebhiḥ
Dativeāvahāya āvahābhyām āvahebhyaḥ
Ablativeāvahāt āvahābhyām āvahebhyaḥ
Genitiveāvahasya āvahayoḥ āvahānām
Locativeāvahe āvahayoḥ āvaheṣu

Compound āvaha -

Adverb -āvaham -āvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria