Declension table of āvāsa

Deva

MasculineSingularDualPlural
Nominativeāvāsaḥ āvāsau āvāsāḥ
Vocativeāvāsa āvāsau āvāsāḥ
Accusativeāvāsam āvāsau āvāsān
Instrumentalāvāsena āvāsābhyām āvāsaiḥ āvāsebhiḥ
Dativeāvāsāya āvāsābhyām āvāsebhyaḥ
Ablativeāvāsāt āvāsābhyām āvāsebhyaḥ
Genitiveāvāsasya āvāsayoḥ āvāsānām
Locativeāvāse āvāsayoḥ āvāseṣu

Compound āvāsa -

Adverb -āvāsam -āvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria