Declension table of āvāpa

Deva

MasculineSingularDualPlural
Nominativeāvāpaḥ āvāpau āvāpāḥ
Vocativeāvāpa āvāpau āvāpāḥ
Accusativeāvāpam āvāpau āvāpān
Instrumentalāvāpena āvāpābhyām āvāpaiḥ āvāpebhiḥ
Dativeāvāpāya āvāpābhyām āvāpebhyaḥ
Ablativeāvāpāt āvāpābhyām āvāpebhyaḥ
Genitiveāvāpasya āvāpayoḥ āvāpānām
Locativeāvāpe āvāpayoḥ āvāpeṣu

Compound āvāpa -

Adverb -āvāpam -āvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria