Declension table of āvāhanī

Deva

FeminineSingularDualPlural
Nominativeāvāhanī āvāhanyau āvāhanyaḥ
Vocativeāvāhani āvāhanyau āvāhanyaḥ
Accusativeāvāhanīm āvāhanyau āvāhanīḥ
Instrumentalāvāhanyā āvāhanībhyām āvāhanībhiḥ
Dativeāvāhanyai āvāhanībhyām āvāhanībhyaḥ
Ablativeāvāhanyāḥ āvāhanībhyām āvāhanībhyaḥ
Genitiveāvāhanyāḥ āvāhanyoḥ āvāhanīnām
Locativeāvāhanyām āvāhanyoḥ āvāhanīṣu

Compound āvāhani - āvāhanī -

Adverb -āvāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria