Declension table of āvāhana

Deva

NeuterSingularDualPlural
Nominativeāvāhanam āvāhane āvāhanāni
Vocativeāvāhana āvāhane āvāhanāni
Accusativeāvāhanam āvāhane āvāhanāni
Instrumentalāvāhanena āvāhanābhyām āvāhanaiḥ
Dativeāvāhanāya āvāhanābhyām āvāhanebhyaḥ
Ablativeāvāhanāt āvāhanābhyām āvāhanebhyaḥ
Genitiveāvāhanasya āvāhanayoḥ āvāhanānām
Locativeāvāhane āvāhanayoḥ āvāhaneṣu

Compound āvāhana -

Adverb -āvāhanam -āvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria