Declension table of āvṛtta

Deva

NeuterSingularDualPlural
Nominativeāvṛttam āvṛtte āvṛttāni
Vocativeāvṛtta āvṛtte āvṛttāni
Accusativeāvṛttam āvṛtte āvṛttāni
Instrumentalāvṛttena āvṛttābhyām āvṛttaiḥ
Dativeāvṛttāya āvṛttābhyām āvṛttebhyaḥ
Ablativeāvṛttāt āvṛttābhyām āvṛttebhyaḥ
Genitiveāvṛttasya āvṛttayoḥ āvṛttānām
Locativeāvṛtte āvṛttayoḥ āvṛtteṣu

Compound āvṛtta -

Adverb -āvṛttam -āvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria