Declension table of āvṛt_2

Deva

FeminineSingularDualPlural
Nominativeāvṛt āvṛtau āvṛtaḥ
Vocativeāvṛt āvṛtau āvṛtaḥ
Accusativeāvṛtam āvṛtau āvṛtaḥ
Instrumentalāvṛtā āvṛdbhyām āvṛdbhiḥ
Dativeāvṛte āvṛdbhyām āvṛdbhyaḥ
Ablativeāvṛtaḥ āvṛdbhyām āvṛdbhyaḥ
Genitiveāvṛtaḥ āvṛtoḥ āvṛtām
Locativeāvṛti āvṛtoḥ āvṛtsu

Compound āvṛt -

Adverb -āvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria