Declension table of āvṛdha

Deva

NeuterSingularDualPlural
Nominativeāvṛdham āvṛdhe āvṛdhāni
Vocativeāvṛdha āvṛdhe āvṛdhāni
Accusativeāvṛdham āvṛdhe āvṛdhāni
Instrumentalāvṛdhena āvṛdhābhyām āvṛdhaiḥ
Dativeāvṛdhāya āvṛdhābhyām āvṛdhebhyaḥ
Ablativeāvṛdhāt āvṛdhābhyām āvṛdhebhyaḥ
Genitiveāvṛdhasya āvṛdhayoḥ āvṛdhānām
Locativeāvṛdhe āvṛdhayoḥ āvṛdheṣu

Compound āvṛdha -

Adverb -āvṛdham -āvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria