Declension table of āvṛdha

Deva

MasculineSingularDualPlural
Nominativeāvṛdhaḥ āvṛdhau āvṛdhāḥ
Vocativeāvṛdha āvṛdhau āvṛdhāḥ
Accusativeāvṛdham āvṛdhau āvṛdhān
Instrumentalāvṛdhena āvṛdhābhyām āvṛdhaiḥ āvṛdhebhiḥ
Dativeāvṛdhāya āvṛdhābhyām āvṛdhebhyaḥ
Ablativeāvṛdhāt āvṛdhābhyām āvṛdhebhyaḥ
Genitiveāvṛdhasya āvṛdhayoḥ āvṛdhānām
Locativeāvṛdhe āvṛdhayoḥ āvṛdheṣu

Compound āvṛdha -

Adverb -āvṛdham -āvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria