Declension table of ātyantika

Deva

NeuterSingularDualPlural
Nominativeātyantikam ātyantike ātyantikāni
Vocativeātyantika ātyantike ātyantikāni
Accusativeātyantikam ātyantike ātyantikāni
Instrumentalātyantikena ātyantikābhyām ātyantikaiḥ
Dativeātyantikāya ātyantikābhyām ātyantikebhyaḥ
Ablativeātyantikāt ātyantikābhyām ātyantikebhyaḥ
Genitiveātyantikasya ātyantikayoḥ ātyantikānām
Locativeātyantike ātyantikayoḥ ātyantikeṣu

Compound ātyantika -

Adverb -ātyantikam -ātyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria