Declension table of ātyantika

Deva

MasculineSingularDualPlural
Nominativeātyantikaḥ ātyantikau ātyantikāḥ
Vocativeātyantika ātyantikau ātyantikāḥ
Accusativeātyantikam ātyantikau ātyantikān
Instrumentalātyantikena ātyantikābhyām ātyantikaiḥ ātyantikebhiḥ
Dativeātyantikāya ātyantikābhyām ātyantikebhyaḥ
Ablativeātyantikāt ātyantikābhyām ātyantikebhyaḥ
Genitiveātyantikasya ātyantikayoḥ ātyantikānām
Locativeātyantike ātyantikayoḥ ātyantikeṣu

Compound ātyantika -

Adverb -ātyantikam -ātyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria