Declension table of āturasannyāsin

Deva

MasculineSingularDualPlural
Nominativeāturasannyāsī āturasannyāsinau āturasannyāsinaḥ
Vocativeāturasannyāsin āturasannyāsinau āturasannyāsinaḥ
Accusativeāturasannyāsinam āturasannyāsinau āturasannyāsinaḥ
Instrumentalāturasannyāsinā āturasannyāsibhyām āturasannyāsibhiḥ
Dativeāturasannyāsine āturasannyāsibhyām āturasannyāsibhyaḥ
Ablativeāturasannyāsinaḥ āturasannyāsibhyām āturasannyāsibhyaḥ
Genitiveāturasannyāsinaḥ āturasannyāsinoḥ āturasannyāsinām
Locativeāturasannyāsini āturasannyāsinoḥ āturasannyāsiṣu

Compound āturasannyāsi -

Adverb -āturasannyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria