Declension table of āturasannyāsinī

Deva

FeminineSingularDualPlural
Nominativeāturasannyāsinī āturasannyāsinyau āturasannyāsinyaḥ
Vocativeāturasannyāsini āturasannyāsinyau āturasannyāsinyaḥ
Accusativeāturasannyāsinīm āturasannyāsinyau āturasannyāsinīḥ
Instrumentalāturasannyāsinyā āturasannyāsinībhyām āturasannyāsinībhiḥ
Dativeāturasannyāsinyai āturasannyāsinībhyām āturasannyāsinībhyaḥ
Ablativeāturasannyāsinyāḥ āturasannyāsinībhyām āturasannyāsinībhyaḥ
Genitiveāturasannyāsinyāḥ āturasannyāsinyoḥ āturasannyāsinīnām
Locativeāturasannyāsinyām āturasannyāsinyoḥ āturasannyāsinīṣu

Compound āturasannyāsini - āturasannyāsinī -

Adverb -āturasannyāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria