Declension table of ātura

Deva

NeuterSingularDualPlural
Nominativeāturam āture āturāṇi
Vocativeātura āture āturāṇi
Accusativeāturam āture āturāṇi
Instrumentalātureṇa āturābhyām āturaiḥ
Dativeāturāya āturābhyām āturebhyaḥ
Ablativeāturāt āturābhyām āturebhyaḥ
Genitiveāturasya āturayoḥ āturāṇām
Locativeāture āturayoḥ ātureṣu

Compound ātura -

Adverb -āturam -āturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria