Declension table of ātta

Deva

MasculineSingularDualPlural
Nominativeāttaḥ āttau āttāḥ
Vocativeātta āttau āttāḥ
Accusativeāttam āttau āttān
Instrumentalāttena āttābhyām āttaiḥ āttebhiḥ
Dativeāttāya āttābhyām āttebhyaḥ
Ablativeāttāt āttābhyām āttebhyaḥ
Genitiveāttasya āttayoḥ āttānām
Locativeātte āttayoḥ ātteṣu

Compound ātta -

Adverb -āttam -āttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria