Declension table of ātreyaśikṣā

Deva

FeminineSingularDualPlural
Nominativeātreyaśikṣā ātreyaśikṣe ātreyaśikṣāḥ
Vocativeātreyaśikṣe ātreyaśikṣe ātreyaśikṣāḥ
Accusativeātreyaśikṣām ātreyaśikṣe ātreyaśikṣāḥ
Instrumentalātreyaśikṣayā ātreyaśikṣābhyām ātreyaśikṣābhiḥ
Dativeātreyaśikṣāyai ātreyaśikṣābhyām ātreyaśikṣābhyaḥ
Ablativeātreyaśikṣāyāḥ ātreyaśikṣābhyām ātreyaśikṣābhyaḥ
Genitiveātreyaśikṣāyāḥ ātreyaśikṣayoḥ ātreyaśikṣāṇām
Locativeātreyaśikṣāyām ātreyaśikṣayoḥ ātreyaśikṣāsu

Adverb -ātreyaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria