Declension table of ātmīya

Deva

MasculineSingularDualPlural
Nominativeātmīyaḥ ātmīyau ātmīyāḥ
Vocativeātmīya ātmīyau ātmīyāḥ
Accusativeātmīyam ātmīyau ātmīyān
Instrumentalātmīyena ātmīyābhyām ātmīyaiḥ ātmīyebhiḥ
Dativeātmīyāya ātmīyābhyām ātmīyebhyaḥ
Ablativeātmīyāt ātmīyābhyām ātmīyebhyaḥ
Genitiveātmīyasya ātmīyayoḥ ātmīyānām
Locativeātmīye ātmīyayoḥ ātmīyeṣu

Compound ātmīya -

Adverb -ātmīyam -ātmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria