Declension table of ātmecchā

Deva

FeminineSingularDualPlural
Nominativeātmecchā ātmecche ātmecchāḥ
Vocativeātmecche ātmecche ātmecchāḥ
Accusativeātmecchām ātmecche ātmecchāḥ
Instrumentalātmecchayā ātmecchābhyām ātmecchābhiḥ
Dativeātmecchāyai ātmecchābhyām ātmecchābhyaḥ
Ablativeātmecchāyāḥ ātmecchābhyām ātmecchābhyaḥ
Genitiveātmecchāyāḥ ātmecchayoḥ ātmecchānām
Locativeātmecchāyām ātmecchayoḥ ātmecchāsu

Adverb -ātmeccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria