Declension table of ātmaśoṇita

Deva

NeuterSingularDualPlural
Nominativeātmaśoṇitam ātmaśoṇite ātmaśoṇitāni
Vocativeātmaśoṇita ātmaśoṇite ātmaśoṇitāni
Accusativeātmaśoṇitam ātmaśoṇite ātmaśoṇitāni
Instrumentalātmaśoṇitena ātmaśoṇitābhyām ātmaśoṇitaiḥ
Dativeātmaśoṇitāya ātmaśoṇitābhyām ātmaśoṇitebhyaḥ
Ablativeātmaśoṇitāt ātmaśoṇitābhyām ātmaśoṇitebhyaḥ
Genitiveātmaśoṇitasya ātmaśoṇitayoḥ ātmaśoṇitānām
Locativeātmaśoṇite ātmaśoṇitayoḥ ātmaśoṇiteṣu

Compound ātmaśoṇita -

Adverb -ātmaśoṇitam -ātmaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria