Declension table of ātmavid

Deva

NeuterSingularDualPlural
Nominativeātmavit ātmavidī ātmavindi
Vocativeātmavit ātmavidī ātmavindi
Accusativeātmavit ātmavidī ātmavindi
Instrumentalātmavidā ātmavidbhyām ātmavidbhiḥ
Dativeātmavide ātmavidbhyām ātmavidbhyaḥ
Ablativeātmavidaḥ ātmavidbhyām ātmavidbhyaḥ
Genitiveātmavidaḥ ātmavidoḥ ātmavidām
Locativeātmavidi ātmavidoḥ ātmavitsu

Compound ātmavit -

Adverb -ātmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria