Declension table of ātmavat

Deva

MasculineSingularDualPlural
Nominativeātmavān ātmavantau ātmavantaḥ
Vocativeātmavan ātmavantau ātmavantaḥ
Accusativeātmavantam ātmavantau ātmavataḥ
Instrumentalātmavatā ātmavadbhyām ātmavadbhiḥ
Dativeātmavate ātmavadbhyām ātmavadbhyaḥ
Ablativeātmavataḥ ātmavadbhyām ātmavadbhyaḥ
Genitiveātmavataḥ ātmavatoḥ ātmavatām
Locativeātmavati ātmavatoḥ ātmavatsu

Compound ātmavat -

Adverb -ātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria