Declension table of ātmatattvavivekadīdhiti

Deva

FeminineSingularDualPlural
Nominativeātmatattvavivekadīdhitiḥ ātmatattvavivekadīdhitī ātmatattvavivekadīdhitayaḥ
Vocativeātmatattvavivekadīdhite ātmatattvavivekadīdhitī ātmatattvavivekadīdhitayaḥ
Accusativeātmatattvavivekadīdhitim ātmatattvavivekadīdhitī ātmatattvavivekadīdhitīḥ
Instrumentalātmatattvavivekadīdhityā ātmatattvavivekadīdhitibhyām ātmatattvavivekadīdhitibhiḥ
Dativeātmatattvavivekadīdhityai ātmatattvavivekadīdhitaye ātmatattvavivekadīdhitibhyām ātmatattvavivekadīdhitibhyaḥ
Ablativeātmatattvavivekadīdhityāḥ ātmatattvavivekadīdhiteḥ ātmatattvavivekadīdhitibhyām ātmatattvavivekadīdhitibhyaḥ
Genitiveātmatattvavivekadīdhityāḥ ātmatattvavivekadīdhiteḥ ātmatattvavivekadīdhityoḥ ātmatattvavivekadīdhitīnām
Locativeātmatattvavivekadīdhityām ātmatattvavivekadīdhitau ātmatattvavivekadīdhityoḥ ātmatattvavivekadīdhitiṣu

Compound ātmatattvavivekadīdhiti -

Adverb -ātmatattvavivekadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria