Declension table of ātmatattvaviveka

Deva

MasculineSingularDualPlural
Nominativeātmatattvavivekaḥ ātmatattvavivekau ātmatattvavivekāḥ
Vocativeātmatattvaviveka ātmatattvavivekau ātmatattvavivekāḥ
Accusativeātmatattvavivekam ātmatattvavivekau ātmatattvavivekān
Instrumentalātmatattvavivekena ātmatattvavivekābhyām ātmatattvavivekaiḥ ātmatattvavivekebhiḥ
Dativeātmatattvavivekāya ātmatattvavivekābhyām ātmatattvavivekebhyaḥ
Ablativeātmatattvavivekāt ātmatattvavivekābhyām ātmatattvavivekebhyaḥ
Genitiveātmatattvavivekasya ātmatattvavivekayoḥ ātmatattvavivekānām
Locativeātmatattvaviveke ātmatattvavivekayoḥ ātmatattvavivekeṣu

Compound ātmatattvaviveka -

Adverb -ātmatattvavivekam -ātmatattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria