Declension table of ātmatattva

Deva

NeuterSingularDualPlural
Nominativeātmatattvam ātmatattve ātmatattvāni
Vocativeātmatattva ātmatattve ātmatattvāni
Accusativeātmatattvam ātmatattve ātmatattvāni
Instrumentalātmatattvena ātmatattvābhyām ātmatattvaiḥ
Dativeātmatattvāya ātmatattvābhyām ātmatattvebhyaḥ
Ablativeātmatattvāt ātmatattvābhyām ātmatattvebhyaḥ
Genitiveātmatattvasya ātmatattvayoḥ ātmatattvānām
Locativeātmatattve ātmatattvayoḥ ātmatattveṣu

Compound ātmatattva -

Adverb -ātmatattvam -ātmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria