Declension table of ātmastha

Deva

NeuterSingularDualPlural
Nominativeātmastham ātmasthe ātmasthāni
Vocativeātmastha ātmasthe ātmasthāni
Accusativeātmastham ātmasthe ātmasthāni
Instrumentalātmasthena ātmasthābhyām ātmasthaiḥ
Dativeātmasthāya ātmasthābhyām ātmasthebhyaḥ
Ablativeātmasthāt ātmasthābhyām ātmasthebhyaḥ
Genitiveātmasthasya ātmasthayoḥ ātmasthānām
Locativeātmasthe ātmasthayoḥ ātmastheṣu

Compound ātmastha -

Adverb -ātmastham -ātmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria