Declension table of ātmastha

Deva

MasculineSingularDualPlural
Nominativeātmasthaḥ ātmasthau ātmasthāḥ
Vocativeātmastha ātmasthau ātmasthāḥ
Accusativeātmastham ātmasthau ātmasthān
Instrumentalātmasthena ātmasthābhyām ātmasthaiḥ ātmasthebhiḥ
Dativeātmasthāya ātmasthābhyām ātmasthebhyaḥ
Ablativeātmasthāt ātmasthābhyām ātmasthebhyaḥ
Genitiveātmasthasya ātmasthayoḥ ātmasthānām
Locativeātmasthe ātmasthayoḥ ātmastheṣu

Compound ātmastha -

Adverb -ātmastham -ātmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria