Declension table of ātmasiddhi

Deva

FeminineSingularDualPlural
Nominativeātmasiddhiḥ ātmasiddhī ātmasiddhayaḥ
Vocativeātmasiddhe ātmasiddhī ātmasiddhayaḥ
Accusativeātmasiddhim ātmasiddhī ātmasiddhīḥ
Instrumentalātmasiddhyā ātmasiddhibhyām ātmasiddhibhiḥ
Dativeātmasiddhyai ātmasiddhaye ātmasiddhibhyām ātmasiddhibhyaḥ
Ablativeātmasiddhyāḥ ātmasiddheḥ ātmasiddhibhyām ātmasiddhibhyaḥ
Genitiveātmasiddhyāḥ ātmasiddheḥ ātmasiddhyoḥ ātmasiddhīnām
Locativeātmasiddhyām ātmasiddhau ātmasiddhyoḥ ātmasiddhiṣu

Compound ātmasiddhi -

Adverb -ātmasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria