Declension table of ātmasampad

Deva

FeminineSingularDualPlural
Nominativeātmasampāt ātmasampadī ātmasampādau ātmasampādaḥ
Vocativeātmasampāt ātmasampādau ātmasampādaḥ
Accusativeātmasampādam ātmasampādau ātmasampādaḥ
Instrumentalātmasampadā ātmasampādbhyām ātmasampādbhiḥ
Dativeātmasampade ātmasampādbhyām ātmasampādbhyaḥ
Ablativeātmasampadaḥ ātmasampādbhyām ātmasampādbhyaḥ
Genitiveātmasampadaḥ ātmasampādoḥ ātmasampādām
Locativeātmasampadi ātmasampādoḥ ātmasampātsu

Compound ātmasampat -

Adverb -ātmasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria