Declension table of ātmasamarpaṇa

Deva

NeuterSingularDualPlural
Nominativeātmasamarpaṇam ātmasamarpaṇe ātmasamarpaṇāni
Vocativeātmasamarpaṇa ātmasamarpaṇe ātmasamarpaṇāni
Accusativeātmasamarpaṇam ātmasamarpaṇe ātmasamarpaṇāni
Instrumentalātmasamarpaṇena ātmasamarpaṇābhyām ātmasamarpaṇaiḥ
Dativeātmasamarpaṇāya ātmasamarpaṇābhyām ātmasamarpaṇebhyaḥ
Ablativeātmasamarpaṇāt ātmasamarpaṇābhyām ātmasamarpaṇebhyaḥ
Genitiveātmasamarpaṇasya ātmasamarpaṇayoḥ ātmasamarpaṇānām
Locativeātmasamarpaṇe ātmasamarpaṇayoḥ ātmasamarpaṇeṣu

Compound ātmasamarpaṇa -

Adverb -ātmasamarpaṇam -ātmasamarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria