Declension table of ātmasaṃskṛti

Deva

FeminineSingularDualPlural
Nominativeātmasaṃskṛtiḥ ātmasaṃskṛtī ātmasaṃskṛtayaḥ
Vocativeātmasaṃskṛte ātmasaṃskṛtī ātmasaṃskṛtayaḥ
Accusativeātmasaṃskṛtim ātmasaṃskṛtī ātmasaṃskṛtīḥ
Instrumentalātmasaṃskṛtyā ātmasaṃskṛtibhyām ātmasaṃskṛtibhiḥ
Dativeātmasaṃskṛtyai ātmasaṃskṛtaye ātmasaṃskṛtibhyām ātmasaṃskṛtibhyaḥ
Ablativeātmasaṃskṛtyāḥ ātmasaṃskṛteḥ ātmasaṃskṛtibhyām ātmasaṃskṛtibhyaḥ
Genitiveātmasaṃskṛtyāḥ ātmasaṃskṛteḥ ātmasaṃskṛtyoḥ ātmasaṃskṛtīnām
Locativeātmasaṃskṛtyām ātmasaṃskṛtau ātmasaṃskṛtyoḥ ātmasaṃskṛtiṣu

Compound ātmasaṃskṛti -

Adverb -ātmasaṃskṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria