Declension table of ātmapradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeātmapradakṣiṇam ātmapradakṣiṇe ātmapradakṣiṇāni
Vocativeātmapradakṣiṇa ātmapradakṣiṇe ātmapradakṣiṇāni
Accusativeātmapradakṣiṇam ātmapradakṣiṇe ātmapradakṣiṇāni
Instrumentalātmapradakṣiṇena ātmapradakṣiṇābhyām ātmapradakṣiṇaiḥ
Dativeātmapradakṣiṇāya ātmapradakṣiṇābhyām ātmapradakṣiṇebhyaḥ
Ablativeātmapradakṣiṇāt ātmapradakṣiṇābhyām ātmapradakṣiṇebhyaḥ
Genitiveātmapradakṣiṇasya ātmapradakṣiṇayoḥ ātmapradakṣiṇānām
Locativeātmapradakṣiṇe ātmapradakṣiṇayoḥ ātmapradakṣiṇeṣu

Compound ātmapradakṣiṇa -

Adverb -ātmapradakṣiṇam -ātmapradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria