Declension table of ātmaprabha

Deva

NeuterSingularDualPlural
Nominativeātmaprabham ātmaprabhe ātmaprabhāṇi
Vocativeātmaprabha ātmaprabhe ātmaprabhāṇi
Accusativeātmaprabham ātmaprabhe ātmaprabhāṇi
Instrumentalātmaprabheṇa ātmaprabhābhyām ātmaprabhaiḥ
Dativeātmaprabhāya ātmaprabhābhyām ātmaprabhebhyaḥ
Ablativeātmaprabhāt ātmaprabhābhyām ātmaprabhebhyaḥ
Genitiveātmaprabhasya ātmaprabhayoḥ ātmaprabhāṇām
Locativeātmaprabhe ātmaprabhayoḥ ātmaprabheṣu

Compound ātmaprabha -

Adverb -ātmaprabham -ātmaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria