Declension table of ātmaprabha

Deva

MasculineSingularDualPlural
Nominativeātmaprabhaḥ ātmaprabhau ātmaprabhāḥ
Vocativeātmaprabha ātmaprabhau ātmaprabhāḥ
Accusativeātmaprabham ātmaprabhau ātmaprabhān
Instrumentalātmaprabheṇa ātmaprabhābhyām ātmaprabhaiḥ ātmaprabhebhiḥ
Dativeātmaprabhāya ātmaprabhābhyām ātmaprabhebhyaḥ
Ablativeātmaprabhāt ātmaprabhābhyām ātmaprabhebhyaḥ
Genitiveātmaprabhasya ātmaprabhayoḥ ātmaprabhāṇām
Locativeātmaprabhe ātmaprabhayoḥ ātmaprabheṣu

Compound ātmaprabha -

Adverb -ātmaprabham -ātmaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria