Declension table of ātmaparīkṣā

Deva

FeminineSingularDualPlural
Nominativeātmaparīkṣā ātmaparīkṣe ātmaparīkṣāḥ
Vocativeātmaparīkṣe ātmaparīkṣe ātmaparīkṣāḥ
Accusativeātmaparīkṣām ātmaparīkṣe ātmaparīkṣāḥ
Instrumentalātmaparīkṣayā ātmaparīkṣābhyām ātmaparīkṣābhiḥ
Dativeātmaparīkṣāyai ātmaparīkṣābhyām ātmaparīkṣābhyaḥ
Ablativeātmaparīkṣāyāḥ ātmaparīkṣābhyām ātmaparīkṣābhyaḥ
Genitiveātmaparīkṣāyāḥ ātmaparīkṣayoḥ ātmaparīkṣāṇām
Locativeātmaparīkṣāyām ātmaparīkṣayoḥ ātmaparīkṣāsu

Adverb -ātmaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria