Declension table of ātmamāṃsa

Deva

NeuterSingularDualPlural
Nominativeātmamāṃsam ātmamāṃse ātmamāṃsāni
Vocativeātmamāṃsa ātmamāṃse ātmamāṃsāni
Accusativeātmamāṃsam ātmamāṃse ātmamāṃsāni
Instrumentalātmamāṃsena ātmamāṃsābhyām ātmamāṃsaiḥ
Dativeātmamāṃsāya ātmamāṃsābhyām ātmamāṃsebhyaḥ
Ablativeātmamāṃsāt ātmamāṃsābhyām ātmamāṃsebhyaḥ
Genitiveātmamāṃsasya ātmamāṃsayoḥ ātmamāṃsānām
Locativeātmamāṃse ātmamāṃsayoḥ ātmamāṃseṣu

Compound ātmamāṃsa -

Adverb -ātmamāṃsam -ātmamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria