Declension table of ātmakhyāti

Deva

FeminineSingularDualPlural
Nominativeātmakhyātiḥ ātmakhyātī ātmakhyātayaḥ
Vocativeātmakhyāte ātmakhyātī ātmakhyātayaḥ
Accusativeātmakhyātim ātmakhyātī ātmakhyātīḥ
Instrumentalātmakhyātyā ātmakhyātibhyām ātmakhyātibhiḥ
Dativeātmakhyātyai ātmakhyātaye ātmakhyātibhyām ātmakhyātibhyaḥ
Ablativeātmakhyātyāḥ ātmakhyāteḥ ātmakhyātibhyām ātmakhyātibhyaḥ
Genitiveātmakhyātyāḥ ātmakhyāteḥ ātmakhyātyoḥ ātmakhyātīnām
Locativeātmakhyātyām ātmakhyātau ātmakhyātyoḥ ātmakhyātiṣu

Compound ātmakhyāti -

Adverb -ātmakhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria