Declension table of ātmakāraṇa

Deva

NeuterSingularDualPlural
Nominativeātmakāraṇam ātmakāraṇe ātmakāraṇāni
Vocativeātmakāraṇa ātmakāraṇe ātmakāraṇāni
Accusativeātmakāraṇam ātmakāraṇe ātmakāraṇāni
Instrumentalātmakāraṇena ātmakāraṇābhyām ātmakāraṇaiḥ
Dativeātmakāraṇāya ātmakāraṇābhyām ātmakāraṇebhyaḥ
Ablativeātmakāraṇāt ātmakāraṇābhyām ātmakāraṇebhyaḥ
Genitiveātmakāraṇasya ātmakāraṇayoḥ ātmakāraṇānām
Locativeātmakāraṇe ātmakāraṇayoḥ ātmakāraṇeṣu

Compound ātmakāraṇa -

Adverb -ātmakāraṇam -ātmakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria