Declension table of ātmaka

Deva

NeuterSingularDualPlural
Nominativeātmakam ātmake ātmakāni
Vocativeātmaka ātmake ātmakāni
Accusativeātmakam ātmake ātmakāni
Instrumentalātmakena ātmakābhyām ātmakaiḥ
Dativeātmakāya ātmakābhyām ātmakebhyaḥ
Ablativeātmakāt ātmakābhyām ātmakebhyaḥ
Genitiveātmakasya ātmakayoḥ ātmakānām
Locativeātmake ātmakayoḥ ātmakeṣu

Compound ātmaka -

Adverb -ātmakam -ātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria