Declension table of ātmahita

Deva

NeuterSingularDualPlural
Nominativeātmahitam ātmahite ātmahitāni
Vocativeātmahita ātmahite ātmahitāni
Accusativeātmahitam ātmahite ātmahitāni
Instrumentalātmahitena ātmahitābhyām ātmahitaiḥ
Dativeātmahitāya ātmahitābhyām ātmahitebhyaḥ
Ablativeātmahitāt ātmahitābhyām ātmahitebhyaḥ
Genitiveātmahitasya ātmahitayoḥ ātmahitānām
Locativeātmahite ātmahitayoḥ ātmahiteṣu

Compound ātmahita -

Adverb -ātmahitam -ātmahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria